A 423-2 Ratnadīpa(karaṇa)
Manuscript culture infobox
Filmed in: A 423/2
Title: Ratnadīpa[karaṇa]
Dimensions: 24.4 x 10.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1809
Acc No.: NAK 4/982
Remarks: by Lakṣmīpati; A 1067/5
Reel No. A 423/2
Inventory No. 50721
Title Ratnadīpa
Remarks by Lakṣmῑpati; A 1067/5
Author [son of Kṛṣṇānanda lakṣmīpati ?]
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 24.4 x 10.7 cm
Binding Hole
Folios 12
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the marginal title ra. dī and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1809 [VS] 1944
Place of Deposit NAK
Accession No. 4/982
Manuscript Features
Excerpts
Beginning
śrīgaṇeśamihirau jayataḥ || ||
śrīheraṃvaṃ mādhavaṃ vāmadevaṃ
natvā devīṃ bhāskaraṃ śiṣyatuṣṭyai
vrūte kṛ(2)ṣṇānandajoratnadīpaṃ
gobhūmedgoneśake saurasūtrāt [[1719]] || 1 ||
śākaḥ śāśībhendra[[1481]]vihīnitaḥ syād
gorakṣaśi(3)lādhipateḥ śakābdaḥ
śrīdravyasāhasya sa eva nāgā-
nalākṣihīnotra[[238]] mayā kṛtobdaḥ || 2 ||
abdaughaḥ (4) svapadānvitaḥ[[4]] śaśiyamaghnā ʼbdaḥ[[21]] svakheṣu tribhū-[[1350]]
bhāgāḍhyo yamavājībhir[[72]] virahito bhrābhrābdhi[[2400]]pakṣoddhṛ(5)taḥ
labdhe nātha yutaḥ kṛtānta[[2]]sahitaḥ śailaier[[7]] vihṛc cheṣakaḥ
sūryājakramajo dinādika ihoṣṇāṃśo(6)r bhaved vāsaraḥ || 3 || (fol. 1v1–6)
End
śrīdravyasāhānvayajānarendrā
ājñāpaya(7)ntu kṣitidevaputrān
anena patrīkaraṇodyatānāṃ
kurmo daridrasya daridratām iti || 3 ||
ā(12v1)dya tanaiś ca kṛtaṃ kim anena
na tyaja bāladhiyeti vṛthai tat
vāstavikaṃ gaṇitāgamasiddhaṃ
khedaharaṃ pa(2)ṭavatsū sukhārtham (!) || 4 || (fol. 11v6–12r2)
Colophon
iti śrīsauramate ratnadīpakaraṇe granthopasaṃhāraḥ samāptaś cāyaṃ granthaḥ śubha(3)m || || śubham || ❁ ||
śāke 1809 saṃ. 1944 sāla miti kārtikaśukla 5 roja 6 śubham (fol. 12r2–3)
Microfilm Details
Reel No. A 423/2
Date of Filming 09-08-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3; two exposures of fols. 4v–5r and three exposures of fols. 7v–8r
Catalogued by JU/MS
Date 18-05-2006